कृदन्तरूपाणि - अभि + आङ् + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यावावहनम्
अनीयर्
अभ्यावावहनीयः - अभ्यावावहनीया
ण्वुल्
अभ्यावावाहकः - अभ्यावावाहिका
तुमुँन्
अभ्यावावहितुम्
तव्य
अभ्यावावहितव्यः - अभ्यावावहितव्या
तृच्
अभ्यावावहिता - अभ्यावावहित्री
ल्यप्
अभ्यावावह्य
क्तवतुँ
अभ्यावावहितवान् - अभ्यावावहितवती
क्त
अभ्यावावहितः - अभ्यावावहिता
शतृँ
अभ्यावावहन् - अभ्यावावहती
ण्यत्
अभ्यावावाह्यः - अभ्यावावाह्या
अच्
अभ्यावावहः - अभ्यावावहा
घञ्
अभ्यावावाहः
अभ्यावावहा


सनादि प्रत्ययाः

उपसर्गाः