कृदन्तरूपाणि - दुस् + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वावहनम्
अनीयर्
दुर्वावहनीयः - दुर्वावहनीया
ण्वुल्
दुर्वावाहकः - दुर्वावाहिका
तुमुँन्
दुर्वावहितुम्
तव्य
दुर्वावहितव्यः - दुर्वावहितव्या
तृच्
दुर्वावहिता - दुर्वावहित्री
ल्यप्
दुर्वावह्य
क्तवतुँ
दुर्वावहितवान् - दुर्वावहितवती
क्त
दुर्वावहितः - दुर्वावहिता
शतृँ
दुर्वावहन् - दुर्वावहती
ण्यत्
दुर्वावाह्यः - दुर्वावाह्या
अच्
दुर्वावहः - दुर्वावहा
घञ्
दुर्वावाहः
दुर्वावहा


सनादि प्रत्ययाः

उपसर्गाः