कृदन्तरूपाणि - अप + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवावहनम्
अनीयर्
अपवावहनीयः - अपवावहनीया
ण्वुल्
अपवावाहकः - अपवावाहिका
तुमुँन्
अपवावहितुम्
तव्य
अपवावहितव्यः - अपवावहितव्या
तृच्
अपवावहिता - अपवावहित्री
ल्यप्
अपवावह्य
क्तवतुँ
अपवावहितवान् - अपवावहितवती
क्त
अपवावहितः - अपवावहिता
शतृँ
अपवावहन् - अपवावहती
ण्यत्
अपवावाह्यः - अपवावाह्या
अच्
अपवावहः - अपवावहा
घञ्
अपवावाहः
अपवावहा


सनादि प्रत्ययाः

उपसर्गाः