कृदन्तरूपाणि - नि + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवावहनम्
अनीयर्
निवावहनीयः - निवावहनीया
ण्वुल्
निवावाहकः - निवावाहिका
तुमुँन्
निवावहितुम्
तव्य
निवावहितव्यः - निवावहितव्या
तृच्
निवावहिता - निवावहित्री
ल्यप्
निवावह्य
क्तवतुँ
निवावहितवान् - निवावहितवती
क्त
निवावहितः - निवावहिता
शतृँ
निवावहन् - निवावहती
ण्यत्
निवावाह्यः - निवावाह्या
अच्
निवावहः - निवावहा
घञ्
निवावाहः
निवावहा


सनादि प्रत्ययाः

उपसर्गाः