कृदन्तरूपाणि - उत् + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वावहनम्
अनीयर्
उद्वावहनीयः - उद्वावहनीया
ण्वुल्
उद्वावाहकः - उद्वावाहिका
तुमुँन्
उद्वावहितुम्
तव्य
उद्वावहितव्यः - उद्वावहितव्या
तृच्
उद्वावहिता - उद्वावहित्री
ल्यप्
उद्वावह्य
क्तवतुँ
उद्वावहितवान् - उद्वावहितवती
क्त
उद्वावहितः - उद्वावहिता
शतृँ
उद्वावहन् - उद्वावहती
ण्यत्
उद्वावाह्यः - उद्वावाह्या
अच्
उद्वावहः - उद्वावहा
घञ्
उद्वावाहः
उद्वावहा


सनादि प्रत्ययाः

उपसर्गाः