कृदन्तरूपाणि - अभि + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवावहनम्
अनीयर्
अभिवावहनीयः - अभिवावहनीया
ण्वुल्
अभिवावाहकः - अभिवावाहिका
तुमुँन्
अभिवावहितुम्
तव्य
अभिवावहितव्यः - अभिवावहितव्या
तृच्
अभिवावहिता - अभिवावहित्री
ल्यप्
अभिवावह्य
क्तवतुँ
अभिवावहितवान् - अभिवावहितवती
क्त
अभिवावहितः - अभिवावहिता
शतृँ
अभिवावहन् - अभिवावहती
ण्यत्
अभिवावाह्यः - अभिवावाह्या
अच्
अभिवावहः - अभिवावहा
घञ्
अभिवावाहः
अभिवावहा


सनादि प्रत्ययाः

उपसर्गाः