कृदन्तरूपाणि - निस् + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वावहणम्
अनीयर्
निर्वावहणीयः - निर्वावहणीया
ण्वुल्
निर्वावाहकः - निर्वावाहिका
तुमुँन्
निर्वावहितुम्
तव्य
निर्वावहितव्यः - निर्वावहितव्या
तृच्
निर्वावहिता - निर्वावहित्री
ल्यप्
निर्वावह्य
क्तवतुँ
निर्वावहितवान् - निर्वावहितवती
क्त
निर्वावहितः - निर्वावहिता
शतृँ
निर्वावहन् - निर्वावहती
ण्यत्
निर्वावाह्यः - निर्वावाह्या
अच्
निर्वावहः - निर्वावहा
घञ्
निर्वावाहः
निर्वावहा


सनादि प्रत्ययाः

उपसर्गाः