कृदन्तरूपाणि - निर् + आङ् + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरावावहणम्
अनीयर्
निरावावहणीयः - निरावावहणीया
ण्वुल्
निरावावाहकः - निरावावाहिका
तुमुँन्
निरावावहितुम्
तव्य
निरावावहितव्यः - निरावावहितव्या
तृच्
निरावावहिता - निरावावहित्री
ल्यप्
निरावावह्य
क्तवतुँ
निरावावहितवान् - निरावावहितवती
क्त
निरावावहितः - निरावावहिता
शतृँ
निरावावहन् - निरावावहती
ण्यत्
निरावावाह्यः - निरावावाह्या
अच्
निरावावहः - निरावावहा
घञ्
निरावावाहः
निरावावहा


सनादि प्रत्ययाः

उपसर्गाः