कृदन्तरूपाणि - निर् + वि + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्विवावहनम्
अनीयर्
निर्विवावहनीयः - निर्विवावहनीया
ण्वुल्
निर्विवावाहकः - निर्विवावाहिका
तुमुँन्
निर्विवावहितुम्
तव्य
निर्विवावहितव्यः - निर्विवावहितव्या
तृच्
निर्विवावहिता - निर्विवावहित्री
ल्यप्
निर्विवावह्य
क्तवतुँ
निर्विवावहितवान् - निर्विवावहितवती
क्त
निर्विवावहितः - निर्विवावहिता
शतृँ
निर्विवावहन् - निर्विवावहती
ण्यत्
निर्विवावाह्यः - निर्विवावाह्या
अच्
निर्विवावहः - निर्विवावहा
घञ्
निर्विवावाहः
निर्विवावहा


सनादि प्रत्ययाः

उपसर्गाः