कृदन्तरूपाणि - प्र + वह् + यङ्लुक् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवावहणम्
अनीयर्
प्रवावहणीयः - प्रवावहणीया
ण्वुल्
प्रवावाहकः - प्रवावाहिका
तुमुँन्
प्रवावहितुम्
तव्य
प्रवावहितव्यः - प्रवावहितव्या
तृच्
प्रवावहिता - प्रवावहित्री
ल्यप्
प्रवावह्य
क्तवतुँ
प्रवावहितवान् - प्रवावहितवती
क्त
प्रवावहितः - प्रवावहिता
शतृँ
प्रवावहन् - प्रवावहती
ण्यत्
प्रवावाह्यः - प्रवावाह्या
अच्
प्रवावहः - प्रवावहा
घञ्
प्रवावाहः
प्रवावहा


सनादि प्रत्ययाः

उपसर्गाः