कृदन्तरूपाणि - सम् + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवहनम् / संवहनम्
अनीयर्
सव्ँवहनीयः / संवहनीयः - सव्ँवहनीया / संवहनीया
ण्वुल्
सव्ँवाहकः / संवाहकः - सव्ँवाहिका / संवाहिका
तुमुँन्
सव्ँवोढुम् / संवोढुम्
तव्य
सव्ँवोढव्यः / संवोढव्यः - सव्ँवोढव्या / संवोढव्या
तृच्
सव्ँवोढा / संवोढा - सव्ँवोढ्री / संवोढ्री
ल्यप्
समुह्य
क्तवतुँ
समूढवान् - समूढवती
क्त
समूढः - समूढा
शतृँ
सव्ँवहन् / संवहन् - सव्ँवहन्ती / संवहन्ती
शानच्
सव्ँवहमानः / संवहमानः - सव्ँवहमाना / संवहमाना
ण्यत्
समूह्यः / सव्ँवाह्यः / संवाह्यः - समूह्या / सव्ँवाह्या / संवाह्या
अच्
सव्ँवहः / संवहः - सव्ँवहा - संवहा
घञ्
सव्ँवाहः / संवाहः
क्तिन्
समूढिः


सनादि प्रत्ययाः

उपसर्गाः