कृदन्तरूपाणि - परा + वह् - वहँ प्रापणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावहणम्
अनीयर्
परावहणीयः - परावहणीया
ण्वुल्
परावाहकः - परावाहिका
तुमुँन्
परावोढुम्
तव्य
परावोढव्यः - परावोढव्या
तृच्
परावोढा - परावोढ्री
ल्यप्
परोह्य
क्तवतुँ
परोढवान् - परोढवती
क्त
परोढः - परोढा
शतृँ
परावहन् - परावहन्ती
शानच्
परावहमाणः - परावहमाणा
ण्यत्
परावाह्यः - परावाह्या
अच्
परावहः - परावहा
घञ्
परावाहः
क्तिन्
परोढिः


सनादि प्रत्ययाः

उपसर्गाः