कृदन्तरूपाणि - सु + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवणनम्
अनीयर्
सुवणनीयः - सुवणनीया
ण्वुल्
सुवाणकः - सुवाणिका
तुमुँन्
सुवणितुम्
तव्य
सुवणितव्यः - सुवणितव्या
तृच्
सुवणिता - सुवणित्री
ल्यप्
सुवण्य
क्तवतुँ
सुवणितवान् - सुवणितवती
क्त
सुवणितः - सुवणिता
शतृँ
सुवणन् - सुवणन्ती
ण्यत्
सुवाण्यः - सुवाण्या
अच्
सुवणः - सुवणा
घञ्
सुवाणः
क्तिन्
सुवणितिः


सनादि प्रत्ययाः

उपसर्गाः