कृदन्तरूपाणि - अपि + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवणनम्
अनीयर्
अपिवणनीयः - अपिवणनीया
ण्वुल्
अपिवाणकः - अपिवाणिका
तुमुँन्
अपिवणितुम्
तव्य
अपिवणितव्यः - अपिवणितव्या
तृच्
अपिवणिता - अपिवणित्री
ल्यप्
अपिवण्य
क्तवतुँ
अपिवणितवान् - अपिवणितवती
क्त
अपिवणितः - अपिवणिता
शतृँ
अपिवणन् - अपिवणन्ती
ण्यत्
अपिवाण्यः - अपिवाण्या
अच्
अपिवणः - अपिवणा
घञ्
अपिवाणः
क्तिन्
अपिवणितिः


सनादि प्रत्ययाः

उपसर्गाः