कृदन्तरूपाणि - अति + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवणनम्
अनीयर्
अतिवणनीयः - अतिवणनीया
ण्वुल्
अतिवाणकः - अतिवाणिका
तुमुँन्
अतिवणितुम्
तव्य
अतिवणितव्यः - अतिवणितव्या
तृच्
अतिवणिता - अतिवणित्री
ल्यप्
अतिवण्य
क्तवतुँ
अतिवणितवान् - अतिवणितवती
क्त
अतिवणितः - अतिवणिता
शतृँ
अतिवणन् - अतिवणन्ती
ण्यत्
अतिवाण्यः - अतिवाण्या
अच्
अतिवणः - अतिवणा
घञ्
अतिवाणः
क्तिन्
अतिवणितिः


सनादि प्रत्ययाः

उपसर्गाः