कृदन्तरूपाणि - अभि + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवणनम्
अनीयर्
अभिवणनीयः - अभिवणनीया
ण्वुल्
अभिवाणकः - अभिवाणिका
तुमुँन्
अभिवणितुम्
तव्य
अभिवणितव्यः - अभिवणितव्या
तृच्
अभिवणिता - अभिवणित्री
ल्यप्
अभिवण्य
क्तवतुँ
अभिवणितवान् - अभिवणितवती
क्त
अभिवणितः - अभिवणिता
शतृँ
अभिवणन् - अभिवणन्ती
ण्यत्
अभिवाण्यः - अभिवाण्या
अच्
अभिवणः - अभिवणा
घञ्
अभिवाणः
क्तिन्
अभिवणितिः


सनादि प्रत्ययाः

उपसर्गाः