कृदन्तरूपाणि - अप + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवणनम्
अनीयर्
अपवणनीयः - अपवणनीया
ण्वुल्
अपवाणकः - अपवाणिका
तुमुँन्
अपवणितुम्
तव्य
अपवणितव्यः - अपवणितव्या
तृच्
अपवणिता - अपवणित्री
ल्यप्
अपवण्य
क्तवतुँ
अपवणितवान् - अपवणितवती
क्त
अपवणितः - अपवणिता
शतृँ
अपवणन् - अपवणन्ती
ण्यत्
अपवाण्यः - अपवाण्या
अच्
अपवणः - अपवणा
घञ्
अपवाणः
क्तिन्
अपवणितिः


सनादि प्रत्ययाः

उपसर्गाः