कृदन्तरूपाणि - अव + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववणनम्
अनीयर्
अववणनीयः - अववणनीया
ण्वुल्
अववाणकः - अववाणिका
तुमुँन्
अववणितुम्
तव्य
अववणितव्यः - अववणितव्या
तृच्
अववणिता - अववणित्री
ल्यप्
अववण्य
क्तवतुँ
अववणितवान् - अववणितवती
क्त
अववणितः - अववणिता
शतृँ
अववणन् - अववणन्ती
ण्यत्
अववाण्यः - अववाण्या
अच्
अववणः - अववणा
घञ्
अववाणः
क्तिन्
अववणितिः


सनादि प्रत्ययाः

उपसर्गाः