कृदन्तरूपाणि - अधि + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवणनम्
अनीयर्
अधिवणनीयः - अधिवणनीया
ण्वुल्
अधिवाणकः - अधिवाणिका
तुमुँन्
अधिवणितुम्
तव्य
अधिवणितव्यः - अधिवणितव्या
तृच्
अधिवणिता - अधिवणित्री
ल्यप्
अधिवण्य
क्तवतुँ
अधिवणितवान् - अधिवणितवती
क्त
अधिवणितः - अधिवणिता
शतृँ
अधिवणन् - अधिवणन्ती
ण्यत्
अधिवाण्यः - अधिवाण्या
अच्
अधिवणः - अधिवणा
घञ्
अधिवाणः
क्तिन्
अधिवणितिः


सनादि प्रत्ययाः

उपसर्गाः