कृदन्तरूपाणि - परि + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवणनम्
अनीयर्
परिवणनीयः - परिवणनीया
ण्वुल्
परिवाणकः - परिवाणिका
तुमुँन्
परिवणितुम्
तव्य
परिवणितव्यः - परिवणितव्या
तृच्
परिवणिता - परिवणित्री
ल्यप्
परिवण्य
क्तवतुँ
परिवणितवान् - परिवणितवती
क्त
परिवणितः - परिवणिता
शतृँ
परिवणन् - परिवणन्ती
ण्यत्
परिवाण्यः - परिवाण्या
अच्
परिवणः - परिवणा
घञ्
परिवाणः
क्तिन्
परिवणितिः


सनादि प्रत्ययाः

उपसर्गाः