कृदन्तरूपाणि - प्र + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवणनम्
अनीयर्
प्रवणनीयः - प्रवणनीया
ण्वुल्
प्रवाणकः - प्रवाणिका
तुमुँन्
प्रवणितुम्
तव्य
प्रवणितव्यः - प्रवणितव्या
तृच्
प्रवणिता - प्रवणित्री
ल्यप्
प्रवण्य
क्तवतुँ
प्रवणितवान् - प्रवणितवती
क्त
प्रवणितः - प्रवणिता
शतृँ
प्रवणन् - प्रवणन्ती
ण्यत्
प्रवाण्यः - प्रवाण्या
अच्
प्रवणः - प्रवणा
घञ्
प्रवाणः
क्तिन्
प्रवणितिः


सनादि प्रत्ययाः

उपसर्गाः