कृदन्तरूपाणि - परा + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावणनम्
अनीयर्
परावणनीयः - परावणनीया
ण्वुल्
परावाणकः - परावाणिका
तुमुँन्
परावणितुम्
तव्य
परावणितव्यः - परावणितव्या
तृच्
परावणिता - परावणित्री
ल्यप्
परावण्य
क्तवतुँ
परावणितवान् - परावणितवती
क्त
परावणितः - परावणिता
शतृँ
परावणन् - परावणन्ती
ण्यत्
परावाण्यः - परावाण्या
अच्
परावणः - परावणा
घञ्
परावाणः
क्तिन्
परावणितिः


सनादि प्रत्ययाः

उपसर्गाः