कृदन्तरूपाणि - निर् + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वणनम्
अनीयर्
निर्वणनीयः - निर्वणनीया
ण्वुल्
निर्वाणकः - निर्वाणिका
तुमुँन्
निर्वणितुम्
तव्य
निर्वणितव्यः - निर्वणितव्या
तृच्
निर्वणिता - निर्वणित्री
ल्यप्
निर्वण्य
क्तवतुँ
निर्वणितवान् - निर्वणितवती
क्त
निर्वणितः - निर्वणिता
शतृँ
निर्वणन् - निर्वणन्ती
ण्यत्
निर्वाण्यः - निर्वाण्या
अच्
निर्वणः - निर्वणा
घञ्
निर्वाणः
क्तिन्
निर्वणितिः


सनादि प्रत्ययाः

उपसर्गाः