कृदन्तरूपाणि - दुर् + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वणनम्
अनीयर्
दुर्वणनीयः - दुर्वणनीया
ण्वुल्
दुर्वाणकः - दुर्वाणिका
तुमुँन्
दुर्वणितुम्
तव्य
दुर्वणितव्यः - दुर्वणितव्या
तृच्
दुर्वणिता - दुर्वणित्री
ल्यप्
दुर्वण्य
क्तवतुँ
दुर्वणितवान् - दुर्वणितवती
क्त
दुर्वणितः - दुर्वणिता
शतृँ
दुर्वणन् - दुर्वणन्ती
ण्यत्
दुर्वाण्यः - दुर्वाण्या
अच्
दुर्वणः - दुर्वणा
घञ्
दुर्वाणः
क्तिन्
दुर्वणितिः


सनादि प्रत्ययाः

उपसर्गाः