कृदन्तरूपाणि - सम् + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवणनम् / संवणनम्
अनीयर्
सव्ँवणनीयः / संवणनीयः - सव्ँवणनीया / संवणनीया
ण्वुल्
सव्ँवाणकः / संवाणकः - सव्ँवाणिका / संवाणिका
तुमुँन्
सव्ँवणितुम् / संवणितुम्
तव्य
सव्ँवणितव्यः / संवणितव्यः - सव्ँवणितव्या / संवणितव्या
तृच्
सव्ँवणिता / संवणिता - सव्ँवणित्री / संवणित्री
ल्यप्
सव्ँवण्य / संवण्य
क्तवतुँ
सव्ँवणितवान् / संवणितवान् - सव्ँवणितवती / संवणितवती
क्त
सव्ँवणितः / संवणितः - सव्ँवणिता / संवणिता
शतृँ
सव्ँवणन् / संवणन् - सव्ँवणन्ती / संवणन्ती
ण्यत्
सव्ँवाण्यः / संवाण्यः - सव्ँवाण्या / संवाण्या
अच्
सव्ँवणः / संवणः - सव्ँवणा - संवणा
घञ्
सव्ँवाणः / संवाणः
क्तिन्
सव्ँवणितिः / संवणितिः


सनादि प्रत्ययाः

उपसर्गाः