कृदन्तरूपाणि - प्रति + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवणनम्
अनीयर्
प्रतिवणनीयः - प्रतिवणनीया
ण्वुल्
प्रतिवाणकः - प्रतिवाणिका
तुमुँन्
प्रतिवणितुम्
तव्य
प्रतिवणितव्यः - प्रतिवणितव्या
तृच्
प्रतिवणिता - प्रतिवणित्री
ल्यप्
प्रतिवण्य
क्तवतुँ
प्रतिवणितवान् - प्रतिवणितवती
क्त
प्रतिवणितः - प्रतिवणिता
शतृँ
प्रतिवणन् - प्रतिवणन्ती
ण्यत्
प्रतिवाण्यः - प्रतिवाण्या
अच्
प्रतिवणः - प्रतिवणा
घञ्
प्रतिवाणः
क्तिन्
प्रतिवणितिः


सनादि प्रत्ययाः

उपसर्गाः