कृदन्तरूपाणि - वि + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवणनम्
अनीयर्
विवणनीयः - विवणनीया
ण्वुल्
विवाणकः - विवाणिका
तुमुँन्
विवणितुम्
तव्य
विवणितव्यः - विवणितव्या
तृच्
विवणिता - विवणित्री
ल्यप्
विवण्य
क्तवतुँ
विवणितवान् - विवणितवती
क्त
विवणितः - विवणिता
शतृँ
विवणन् - विवणन्ती
ण्यत्
विवाण्यः - विवाण्या
अच्
विवणः - विवणा
घञ्
विवाणः
क्तिन्
विवणितिः


सनादि प्रत्ययाः

उपसर्गाः