कृदन्तरूपाणि - आङ् + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवणनम्
अनीयर्
आवणनीयः - आवणनीया
ण्वुल्
आवाणकः - आवाणिका
तुमुँन्
आवणितुम्
तव्य
आवणितव्यः - आवणितव्या
तृच्
आवणिता - आवणित्री
ल्यप्
आवण्य
क्तवतुँ
आवणितवान् - आवणितवती
क्त
आवणितः - आवणिता
शतृँ
आवणन् - आवणन्ती
ण्यत्
आवाण्यः - आवाण्या
अच्
आवणः - आवणा
घञ्
आवाणः
क्तिन्
आवणितिः


सनादि प्रत्ययाः

उपसर्गाः