कृदन्तरूपाणि - नि + वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवणनम्
अनीयर्
निवणनीयः - निवणनीया
ण्वुल्
निवाणकः - निवाणिका
तुमुँन्
निवणितुम्
तव्य
निवणितव्यः - निवणितव्या
तृच्
निवणिता - निवणित्री
ल्यप्
निवण्य
क्तवतुँ
निवणितवान् - निवणितवती
क्त
निवणितः - निवणिता
शतृँ
निवणन् - निवणन्ती
ण्यत्
निवाण्यः - निवाण्या
अच्
निवणः - निवणा
घञ्
निवाणः
क्तिन्
निवणितिः


सनादि प्रत्ययाः

उपसर्गाः