कृदन्तरूपाणि - सु + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचुल्लनम्
अनीयर्
सुचुल्लनीयः - सुचुल्लनीया
ण्वुल्
सुचुल्लकः - सुचुल्लिका
तुमुँन्
सुचुल्लितुम्
तव्य
सुचुल्लितव्यः - सुचुल्लितव्या
तृच्
सुचुल्लिता - सुचुल्लित्री
ल्यप्
सुचुल्ल्य
क्तवतुँ
सुचुल्लितवान् - सुचुल्लितवती
क्त
सुचुल्लितः - सुचुल्लिता
शतृँ
सुचुल्लन् - सुचुल्लन्ती
ण्यत्
सुचुल्ल्यः - सुचुल्ल्या
अच्
सुचुल्लः - सुचुल्ला
घञ्
सुचुल्लः
सुचुल्ला


सनादि प्रत्ययाः

उपसर्गाः