कृदन्तरूपाणि - अपि + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचुल्लनम्
अनीयर्
अपिचुल्लनीयः - अपिचुल्लनीया
ण्वुल्
अपिचुल्लकः - अपिचुल्लिका
तुमुँन्
अपिचुल्लितुम्
तव्य
अपिचुल्लितव्यः - अपिचुल्लितव्या
तृच्
अपिचुल्लिता - अपिचुल्लित्री
ल्यप्
अपिचुल्ल्य
क्तवतुँ
अपिचुल्लितवान् - अपिचुल्लितवती
क्त
अपिचुल्लितः - अपिचुल्लिता
शतृँ
अपिचुल्लन् - अपिचुल्लन्ती
ण्यत्
अपिचुल्ल्यः - अपिचुल्ल्या
अच्
अपिचुल्लः - अपिचुल्ला
घञ्
अपिचुल्लः
अपिचुल्ला


सनादि प्रत्ययाः

उपसर्गाः