कृदन्तरूपाणि - अप + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचुल्लनम्
अनीयर्
अपचुल्लनीयः - अपचुल्लनीया
ण्वुल्
अपचुल्लकः - अपचुल्लिका
तुमुँन्
अपचुल्लितुम्
तव्य
अपचुल्लितव्यः - अपचुल्लितव्या
तृच्
अपचुल्लिता - अपचुल्लित्री
ल्यप्
अपचुल्ल्य
क्तवतुँ
अपचुल्लितवान् - अपचुल्लितवती
क्त
अपचुल्लितः - अपचुल्लिता
शतृँ
अपचुल्लन् - अपचुल्लन्ती
ण्यत्
अपचुल्ल्यः - अपचुल्ल्या
अच्
अपचुल्लः - अपचुल्ला
घञ्
अपचुल्लः
अपचुल्ला


सनादि प्रत्ययाः

उपसर्गाः