कृदन्तरूपाणि - प्रति + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचुल्लनम्
अनीयर्
प्रतिचुल्लनीयः - प्रतिचुल्लनीया
ण्वुल्
प्रतिचुल्लकः - प्रतिचुल्लिका
तुमुँन्
प्रतिचुल्लितुम्
तव्य
प्रतिचुल्लितव्यः - प्रतिचुल्लितव्या
तृच्
प्रतिचुल्लिता - प्रतिचुल्लित्री
ल्यप्
प्रतिचुल्ल्य
क्तवतुँ
प्रतिचुल्लितवान् - प्रतिचुल्लितवती
क्त
प्रतिचुल्लितः - प्रतिचुल्लिता
शतृँ
प्रतिचुल्लन् - प्रतिचुल्लन्ती
ण्यत्
प्रतिचुल्ल्यः - प्रतिचुल्ल्या
अच्
प्रतिचुल्लः - प्रतिचुल्ला
घञ्
प्रतिचुल्लः
प्रतिचुल्ला


सनादि प्रत्ययाः

उपसर्गाः