कृदन्तरूपाणि - निस् + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चुल्लनम्
अनीयर्
निश्चुल्लनीयः - निश्चुल्लनीया
ण्वुल्
निश्चुल्लकः - निश्चुल्लिका
तुमुँन्
निश्चुल्लितुम्
तव्य
निश्चुल्लितव्यः - निश्चुल्लितव्या
तृच्
निश्चुल्लिता - निश्चुल्लित्री
ल्यप्
निश्चुल्ल्य
क्तवतुँ
निश्चुल्लितवान् - निश्चुल्लितवती
क्त
निश्चुल्लितः - निश्चुल्लिता
शतृँ
निश्चुल्लन् - निश्चुल्लन्ती
ण्यत्
निश्चुल्ल्यः - निश्चुल्ल्या
अच्
निश्चुल्लः - निश्चुल्ला
घञ्
निश्चुल्लः
निश्चुल्ला


सनादि प्रत्ययाः

उपसर्गाः