कृदन्तरूपाणि - नि + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचुल्लनम्
अनीयर्
निचुल्लनीयः - निचुल्लनीया
ण्वुल्
निचुल्लकः - निचुल्लिका
तुमुँन्
निचुल्लितुम्
तव्य
निचुल्लितव्यः - निचुल्लितव्या
तृच्
निचुल्लिता - निचुल्लित्री
ल्यप्
निचुल्ल्य
क्तवतुँ
निचुल्लितवान् - निचुल्लितवती
क्त
निचुल्लितः - निचुल्लिता
शतृँ
निचुल्लन् - निचुल्लन्ती
ण्यत्
निचुल्ल्यः - निचुल्ल्या
अच्
निचुल्लः - निचुल्ला
घञ्
निचुल्लः
निचुल्ला


सनादि प्रत्ययाः

उपसर्गाः