कृदन्तरूपाणि - दुर् + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चुल्लनम्
अनीयर्
दुश्चुल्लनीयः - दुश्चुल्लनीया
ण्वुल्
दुश्चुल्लकः - दुश्चुल्लिका
तुमुँन्
दुश्चुल्लितुम्
तव्य
दुश्चुल्लितव्यः - दुश्चुल्लितव्या
तृच्
दुश्चुल्लिता - दुश्चुल्लित्री
ल्यप्
दुश्चुल्ल्य
क्तवतुँ
दुश्चुल्लितवान् - दुश्चुल्लितवती
क्त
दुश्चुल्लितः - दुश्चुल्लिता
शतृँ
दुश्चुल्लन् - दुश्चुल्लन्ती
ण्यत्
दुश्चुल्ल्यः - दुश्चुल्ल्या
अच्
दुश्चुल्लः - दुश्चुल्ला
घञ्
दुश्चुल्लः
दुश्चुल्ला


सनादि प्रत्ययाः

उपसर्गाः