कृदन्तरूपाणि - वि + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचुल्लनम्
अनीयर्
विचुल्लनीयः - विचुल्लनीया
ण्वुल्
विचुल्लकः - विचुल्लिका
तुमुँन्
विचुल्लितुम्
तव्य
विचुल्लितव्यः - विचुल्लितव्या
तृच्
विचुल्लिता - विचुल्लित्री
ल्यप्
विचुल्ल्य
क्तवतुँ
विचुल्लितवान् - विचुल्लितवती
क्त
विचुल्लितः - विचुल्लिता
शतृँ
विचुल्लन् - विचुल्लन्ती
ण्यत्
विचुल्ल्यः - विचुल्ल्या
अच्
विचुल्लः - विचुल्ला
घञ्
विचुल्लः
विचुल्ला


सनादि प्रत्ययाः

उपसर्गाः