कृदन्तरूपाणि - अनु + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचुल्लनम्
अनीयर्
अनुचुल्लनीयः - अनुचुल्लनीया
ण्वुल्
अनुचुल्लकः - अनुचुल्लिका
तुमुँन्
अनुचुल्लितुम्
तव्य
अनुचुल्लितव्यः - अनुचुल्लितव्या
तृच्
अनुचुल्लिता - अनुचुल्लित्री
ल्यप्
अनुचुल्ल्य
क्तवतुँ
अनुचुल्लितवान् - अनुचुल्लितवती
क्त
अनुचुल्लितः - अनुचुल्लिता
शतृँ
अनुचुल्लन् - अनुचुल्लन्ती
ण्यत्
अनुचुल्ल्यः - अनुचुल्ल्या
अच्
अनुचुल्लः - अनुचुल्ला
घञ्
अनुचुल्लः
अनुचुल्ला


सनादि प्रत्ययाः

उपसर्गाः