कृदन्तरूपाणि - सम् + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चुल्लनम् / संचुल्लनम्
अनीयर्
सञ्चुल्लनीयः / संचुल्लनीयः - सञ्चुल्लनीया / संचुल्लनीया
ण्वुल्
सञ्चुल्लकः / संचुल्लकः - सञ्चुल्लिका / संचुल्लिका
तुमुँन्
सञ्चुल्लितुम् / संचुल्लितुम्
तव्य
सञ्चुल्लितव्यः / संचुल्लितव्यः - सञ्चुल्लितव्या / संचुल्लितव्या
तृच्
सञ्चुल्लिता / संचुल्लिता - सञ्चुल्लित्री / संचुल्लित्री
ल्यप्
सञ्चुल्ल्य / संचुल्ल्य
क्तवतुँ
सञ्चुल्लितवान् / संचुल्लितवान् - सञ्चुल्लितवती / संचुल्लितवती
क्त
सञ्चुल्लितः / संचुल्लितः - सञ्चुल्लिता / संचुल्लिता
शतृँ
सञ्चुल्लन् / संचुल्लन् - सञ्चुल्लन्ती / संचुल्लन्ती
ण्यत्
सञ्चुल्ल्यः / संचुल्ल्यः - सञ्चुल्ल्या / संचुल्ल्या
अच्
सञ्चुल्लः / संचुल्लः - सञ्चुल्ला - संचुल्ला
घञ्
सञ्चुल्लः / संचुल्लः
सञ्चुल्ला / संचुल्ला


सनादि प्रत्ययाः

उपसर्गाः