कृदन्तरूपाणि - उप + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचुल्लनम्
अनीयर्
उपचुल्लनीयः - उपचुल्लनीया
ण्वुल्
उपचुल्लकः - उपचुल्लिका
तुमुँन्
उपचुल्लितुम्
तव्य
उपचुल्लितव्यः - उपचुल्लितव्या
तृच्
उपचुल्लिता - उपचुल्लित्री
ल्यप्
उपचुल्ल्य
क्तवतुँ
उपचुल्लितवान् - उपचुल्लितवती
क्त
उपचुल्लितः - उपचुल्लिता
शतृँ
उपचुल्लन् - उपचुल्लन्ती
ण्यत्
उपचुल्ल्यः - उपचुल्ल्या
अच्
उपचुल्लः - उपचुल्ला
घञ्
उपचुल्लः
उपचुल्ला


सनादि प्रत्ययाः

उपसर्गाः