कृदन्तरूपाणि - परि + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचुल्लनम्
अनीयर्
परिचुल्लनीयः - परिचुल्लनीया
ण्वुल्
परिचुल्लकः - परिचुल्लिका
तुमुँन्
परिचुल्लितुम्
तव्य
परिचुल्लितव्यः - परिचुल्लितव्या
तृच्
परिचुल्लिता - परिचुल्लित्री
ल्यप्
परिचुल्ल्य
क्तवतुँ
परिचुल्लितवान् - परिचुल्लितवती
क्त
परिचुल्लितः - परिचुल्लिता
शतृँ
परिचुल्लन् - परिचुल्लन्ती
ण्यत्
परिचुल्ल्यः - परिचुल्ल्या
अच्
परिचुल्लः - परिचुल्ला
घञ्
परिचुल्लः
परिचुल्ला


सनादि प्रत्ययाः

उपसर्गाः