कृदन्तरूपाणि - अति + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचुल्लनम्
अनीयर्
अतिचुल्लनीयः - अतिचुल्लनीया
ण्वुल्
अतिचुल्लकः - अतिचुल्लिका
तुमुँन्
अतिचुल्लितुम्
तव्य
अतिचुल्लितव्यः - अतिचुल्लितव्या
तृच्
अतिचुल्लिता - अतिचुल्लित्री
ल्यप्
अतिचुल्ल्य
क्तवतुँ
अतिचुल्लितवान् - अतिचुल्लितवती
क्त
अतिचुल्लितः - अतिचुल्लिता
शतृँ
अतिचुल्लन् - अतिचुल्लन्ती
ण्यत्
अतिचुल्ल्यः - अतिचुल्ल्या
अच्
अतिचुल्लः - अतिचुल्ला
घञ्
अतिचुल्लः
अतिचुल्ला


सनादि प्रत्ययाः

उपसर्गाः