कृदन्तरूपाणि - अभि + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचुल्लनम्
अनीयर्
अभिचुल्लनीयः - अभिचुल्लनीया
ण्वुल्
अभिचुल्लकः - अभिचुल्लिका
तुमुँन्
अभिचुल्लितुम्
तव्य
अभिचुल्लितव्यः - अभिचुल्लितव्या
तृच्
अभिचुल्लिता - अभिचुल्लित्री
ल्यप्
अभिचुल्ल्य
क्तवतुँ
अभिचुल्लितवान् - अभिचुल्लितवती
क्त
अभिचुल्लितः - अभिचुल्लिता
शतृँ
अभिचुल्लन् - अभिचुल्लन्ती
ण्यत्
अभिचुल्ल्यः - अभिचुल्ल्या
अच्
अभिचुल्लः - अभिचुल्ला
घञ्
अभिचुल्लः
अभिचुल्ला


सनादि प्रत्ययाः

उपसर्गाः