कृदन्तरूपाणि - अधि + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचुल्लनम्
अनीयर्
अधिचुल्लनीयः - अधिचुल्लनीया
ण्वुल्
अधिचुल्लकः - अधिचुल्लिका
तुमुँन्
अधिचुल्लितुम्
तव्य
अधिचुल्लितव्यः - अधिचुल्लितव्या
तृच्
अधिचुल्लिता - अधिचुल्लित्री
ल्यप्
अधिचुल्ल्य
क्तवतुँ
अधिचुल्लितवान् - अधिचुल्लितवती
क्त
अधिचुल्लितः - अधिचुल्लिता
शतृँ
अधिचुल्लन् - अधिचुल्लन्ती
ण्यत्
अधिचुल्ल्यः - अधिचुल्ल्या
अच्
अधिचुल्लः - अधिचुल्ला
घञ्
अधिचुल्लः
अधिचुल्ला


सनादि प्रत्ययाः

उपसर्गाः