कृदन्तरूपाणि - प्र + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचुल्लनम्
अनीयर्
प्रचुल्लनीयः - प्रचुल्लनीया
ण्वुल्
प्रचुल्लकः - प्रचुल्लिका
तुमुँन्
प्रचुल्लितुम्
तव्य
प्रचुल्लितव्यः - प्रचुल्लितव्या
तृच्
प्रचुल्लिता - प्रचुल्लित्री
ल्यप्
प्रचुल्ल्य
क्तवतुँ
प्रचुल्लितवान् - प्रचुल्लितवती
क्त
प्रचुल्लितः - प्रचुल्लिता
शतृँ
प्रचुल्लन् - प्रचुल्लन्ती
ण्यत्
प्रचुल्ल्यः - प्रचुल्ल्या
अच्
प्रचुल्लः - प्रचुल्ला
घञ्
प्रचुल्लः
प्रचुल्ला


सनादि प्रत्ययाः

उपसर्गाः