कृदन्तरूपाणि - परा + चुल्ल् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचुल्लनम्
अनीयर्
पराचुल्लनीयः - पराचुल्लनीया
ण्वुल्
पराचुल्लकः - पराचुल्लिका
तुमुँन्
पराचुल्लितुम्
तव्य
पराचुल्लितव्यः - पराचुल्लितव्या
तृच्
पराचुल्लिता - पराचुल्लित्री
ल्यप्
पराचुल्ल्य
क्तवतुँ
पराचुल्लितवान् - पराचुल्लितवती
क्त
पराचुल्लितः - पराचुल्लिता
शतृँ
पराचुल्लन् - पराचुल्लन्ती
ण्यत्
पराचुल्ल्यः - पराचुल्ल्या
अच्
पराचुल्लः - पराचुल्ला
घञ्
पराचुल्लः
पराचुल्ला


सनादि प्रत्ययाः

उपसर्गाः