कृदन्तरूपाणि - सम् + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तञ्चनम् / संतञ्चनम्
अनीयर्
सन्तञ्चनीयः / संतञ्चनीयः - सन्तञ्चनीया / संतञ्चनीया
ण्वुल्
सन्तञ्चकः / संतञ्चकः - सन्तञ्चिका / संतञ्चिका
तुमुँन्
सन्तञ्चितुम् / संतञ्चितुम् / सन्तङ्क्तुम् / संतङ्क्तुम्
तव्य
सन्तञ्चितव्यः / संतञ्चितव्यः / सन्तङ्क्तव्यः / संतङ्क्तव्यः - सन्तञ्चितव्या / संतञ्चितव्या / सन्तङ्क्तव्या / संतङ्क्तव्या
तृच्
सन्तञ्चिता / संतञ्चिता / सन्तङ्क्ता / संतङ्क्ता - सन्तञ्चित्री / संतञ्चित्री / सन्तङ्क्त्री / संतङ्क्त्री
ल्यप्
सन्तच्य / संतच्य
क्तवतुँ
सन्तक्तवान् / संतक्तवान् - सन्तक्तवती / संतक्तवती
क्त
सन्तक्तः / संतक्तः - सन्तक्ता / संतक्ता
शतृँ
सन्तञ्चन् / संतञ्चन् - सन्तञ्चती / संतञ्चती
ण्यत्
सन्तङ्क्यः / संतङ्क्यः - सन्तङ्क्या / संतङ्क्या
अच्
सन्तञ्चः / संतञ्चः - सन्तञ्चा - संतञ्चा
घञ्
सन्तङ्कः / संतङ्कः
क्तिन्
सन्तक्तिः / संतक्तिः
सन्तञ्चा / संतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः