कृदन्तरूपाणि - अधि + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितञ्चनम्
अनीयर्
अधितञ्चनीयः - अधितञ्चनीया
ण्वुल्
अधितञ्चकः - अधितञ्चिका
तुमुँन्
अधितञ्चितुम् / अधितङ्क्तुम्
तव्य
अधितञ्चितव्यः / अधितङ्क्तव्यः - अधितञ्चितव्या / अधितङ्क्तव्या
तृच्
अधितञ्चिता / अधितङ्क्ता - अधितञ्चित्री / अधितङ्क्त्री
ल्यप्
अधितच्य
क्तवतुँ
अधितक्तवान् - अधितक्तवती
क्त
अधितक्तः - अधितक्ता
शतृँ
अधितञ्चन् - अधितञ्चती
ण्यत्
अधितङ्क्यः - अधितङ्क्या
अच्
अधितञ्चः - अधितञ्चा
घञ्
अधितङ्कः
क्तिन्
अधितक्तिः
अधितञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः