कृदन्तरूपाणि - नि + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितञ्चनम्
अनीयर्
नितञ्चनीयः - नितञ्चनीया
ण्वुल्
नितञ्चकः - नितञ्चिका
तुमुँन्
नितञ्चितुम् / नितङ्क्तुम्
तव्य
नितञ्चितव्यः / नितङ्क्तव्यः - नितञ्चितव्या / नितङ्क्तव्या
तृच्
नितञ्चिता / नितङ्क्ता - नितञ्चित्री / नितङ्क्त्री
ल्यप्
नितच्य
क्तवतुँ
नितक्तवान् - नितक्तवती
क्त
नितक्तः - नितक्ता
शतृँ
नितञ्चन् - नितञ्चती
ण्यत्
नितङ्क्यः - नितङ्क्या
अच्
नितञ्चः - नितञ्चा
घञ्
नितङ्कः
क्तिन्
नितक्तिः
नितञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः