कृदन्तरूपाणि - अप + तञ्च् - तञ्चूँ सङ्कोचने - रुधादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतञ्चनम्
अनीयर्
अपतञ्चनीयः - अपतञ्चनीया
ण्वुल्
अपतञ्चकः - अपतञ्चिका
तुमुँन्
अपतञ्चितुम् / अपतङ्क्तुम्
तव्य
अपतञ्चितव्यः / अपतङ्क्तव्यः - अपतञ्चितव्या / अपतङ्क्तव्या
तृच्
अपतञ्चिता / अपतङ्क्ता - अपतञ्चित्री / अपतङ्क्त्री
ल्यप्
अपतच्य
क्तवतुँ
अपतक्तवान् - अपतक्तवती
क्त
अपतक्तः - अपतक्ता
शतृँ
अपतञ्चन् - अपतञ्चती
ण्यत्
अपतङ्क्यः - अपतङ्क्या
अच्
अपतञ्चः - अपतञ्चा
घञ्
अपतङ्कः
क्तिन्
अपतक्तिः
अपतञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः